Declension table of ?vāhneya

Deva

MasculineSingularDualPlural
Nominativevāhneyaḥ vāhneyau vāhneyāḥ
Vocativevāhneya vāhneyau vāhneyāḥ
Accusativevāhneyam vāhneyau vāhneyān
Instrumentalvāhneyena vāhneyābhyām vāhneyaiḥ
Dativevāhneyāya vāhneyābhyām vāhneyebhyaḥ
Ablativevāhneyāt vāhneyābhyām vāhneyebhyaḥ
Genitivevāhneyasya vāhneyayoḥ vāhneyānām
Locativevāhneye vāhneyayoḥ vāhneyeṣu

Compound vāhneya -

Adverb -vāhneyam -vāhneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria