Declension table of ?vāhlīkī

Deva

FeminineSingularDualPlural
Nominativevāhlīkī vāhlīkyau vāhlīkyaḥ
Vocativevāhlīki vāhlīkyau vāhlīkyaḥ
Accusativevāhlīkīm vāhlīkyau vāhlīkīḥ
Instrumentalvāhlīkyā vāhlīkībhyām vāhlīkībhiḥ
Dativevāhlīkyai vāhlīkībhyām vāhlīkībhyaḥ
Ablativevāhlīkyāḥ vāhlīkībhyām vāhlīkībhyaḥ
Genitivevāhlīkyāḥ vāhlīkyoḥ vāhlīkīnām
Locativevāhlīkyām vāhlīkyoḥ vāhlīkīṣu

Compound vāhlīki - vāhlīkī -

Adverb -vāhlīki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria