Declension table of vāhlīka

Deva

MasculineSingularDualPlural
Nominativevāhlīkaḥ vāhlīkau vāhlīkāḥ
Vocativevāhlīka vāhlīkau vāhlīkāḥ
Accusativevāhlīkam vāhlīkau vāhlīkān
Instrumentalvāhlīkena vāhlīkābhyām vāhlīkaiḥ
Dativevāhlīkāya vāhlīkābhyām vāhlīkebhyaḥ
Ablativevāhlīkāt vāhlīkābhyām vāhlīkebhyaḥ
Genitivevāhlīkasya vāhlīkayoḥ vāhlīkānām
Locativevāhlīke vāhlīkayoḥ vāhlīkeṣu

Compound vāhlīka -

Adverb -vāhlīkam -vāhlīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria