Declension table of ?vāhitva

Deva

NeuterSingularDualPlural
Nominativevāhitvam vāhitve vāhitvāni
Vocativevāhitva vāhitve vāhitvāni
Accusativevāhitvam vāhitve vāhitvāni
Instrumentalvāhitvena vāhitvābhyām vāhitvaiḥ
Dativevāhitvāya vāhitvābhyām vāhitvebhyaḥ
Ablativevāhitvāt vāhitvābhyām vāhitvebhyaḥ
Genitivevāhitvasya vāhitvayoḥ vāhitvānām
Locativevāhitve vāhitvayoḥ vāhitveṣu

Compound vāhitva -

Adverb -vāhitvam -vāhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria