Declension table of ?vāhittha

Deva

NeuterSingularDualPlural
Nominativevāhittham vāhitthe vāhitthāni
Vocativevāhittha vāhitthe vāhitthāni
Accusativevāhittham vāhitthe vāhitthāni
Instrumentalvāhitthena vāhitthābhyām vāhitthaiḥ
Dativevāhitthāya vāhitthābhyām vāhitthebhyaḥ
Ablativevāhitthāt vāhitthābhyām vāhitthebhyaḥ
Genitivevāhitthasya vāhitthayoḥ vāhitthānām
Locativevāhitthe vāhitthayoḥ vāhittheṣu

Compound vāhittha -

Adverb -vāhittham -vāhitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria