Declension table of ?vāhita

Deva

NeuterSingularDualPlural
Nominativevāhitam vāhite vāhitāni
Vocativevāhita vāhite vāhitāni
Accusativevāhitam vāhite vāhitāni
Instrumentalvāhitena vāhitābhyām vāhitaiḥ
Dativevāhitāya vāhitābhyām vāhitebhyaḥ
Ablativevāhitāt vāhitābhyām vāhitebhyaḥ
Genitivevāhitasya vāhitayoḥ vāhitānām
Locativevāhite vāhitayoḥ vāhiteṣu

Compound vāhita -

Adverb -vāhitam -vāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria