Declension table of ?vāhita

Deva

MasculineSingularDualPlural
Nominativevāhitaḥ vāhitau vāhitāḥ
Vocativevāhita vāhitau vāhitāḥ
Accusativevāhitam vāhitau vāhitān
Instrumentalvāhitena vāhitābhyām vāhitaiḥ vāhitebhiḥ
Dativevāhitāya vāhitābhyām vāhitebhyaḥ
Ablativevāhitāt vāhitābhyām vāhitebhyaḥ
Genitivevāhitasya vāhitayoḥ vāhitānām
Locativevāhite vāhitayoḥ vāhiteṣu

Compound vāhita -

Adverb -vāhitam -vāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria