Declension table of ?vāhinīpati

Deva

MasculineSingularDualPlural
Nominativevāhinīpatiḥ vāhinīpatī vāhinīpatayaḥ
Vocativevāhinīpate vāhinīpatī vāhinīpatayaḥ
Accusativevāhinīpatim vāhinīpatī vāhinīpatīn
Instrumentalvāhinīpatinā vāhinīpatibhyām vāhinīpatibhiḥ
Dativevāhinīpataye vāhinīpatibhyām vāhinīpatibhyaḥ
Ablativevāhinīpateḥ vāhinīpatibhyām vāhinīpatibhyaḥ
Genitivevāhinīpateḥ vāhinīpatyoḥ vāhinīpatīnām
Locativevāhinīpatau vāhinīpatyoḥ vāhinīpatiṣu

Compound vāhinīpati -

Adverb -vāhinīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria