Declension table of vāhinī

Deva

FeminineSingularDualPlural
Nominativevāhinī vāhinyau vāhinyaḥ
Vocativevāhini vāhinyau vāhinyaḥ
Accusativevāhinīm vāhinyau vāhinīḥ
Instrumentalvāhinyā vāhinībhyām vāhinībhiḥ
Dativevāhinyai vāhinībhyām vāhinībhyaḥ
Ablativevāhinyāḥ vāhinībhyām vāhinībhyaḥ
Genitivevāhinyāḥ vāhinyoḥ vāhinīnām
Locativevāhinyām vāhinyoḥ vāhinīṣu

Compound vāhini - vāhinī -

Adverb -vāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria