Declension table of ?vāhikā

Deva

FeminineSingularDualPlural
Nominativevāhikā vāhike vāhikāḥ
Vocativevāhike vāhike vāhikāḥ
Accusativevāhikām vāhike vāhikāḥ
Instrumentalvāhikayā vāhikābhyām vāhikābhiḥ
Dativevāhikāyai vāhikābhyām vāhikābhyaḥ
Ablativevāhikāyāḥ vāhikābhyām vāhikābhyaḥ
Genitivevāhikāyāḥ vāhikayoḥ vāhikānām
Locativevāhikāyām vāhikayoḥ vāhikāsu

Adverb -vāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria