Declension table of vāhika

Deva

MasculineSingularDualPlural
Nominativevāhikaḥ vāhikau vāhikāḥ
Vocativevāhika vāhikau vāhikāḥ
Accusativevāhikam vāhikau vāhikān
Instrumentalvāhikena vāhikābhyām vāhikaiḥ vāhikebhiḥ
Dativevāhikāya vāhikābhyām vāhikebhyaḥ
Ablativevāhikāt vāhikābhyām vāhikebhyaḥ
Genitivevāhikasya vāhikayoḥ vāhikānām
Locativevāhike vāhikayoḥ vāhikeṣu

Compound vāhika -

Adverb -vāhikam -vāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria