Declension table of ?vāhiṣṭha

Deva

NeuterSingularDualPlural
Nominativevāhiṣṭham vāhiṣṭhe vāhiṣṭhāni
Vocativevāhiṣṭha vāhiṣṭhe vāhiṣṭhāni
Accusativevāhiṣṭham vāhiṣṭhe vāhiṣṭhāni
Instrumentalvāhiṣṭhena vāhiṣṭhābhyām vāhiṣṭhaiḥ
Dativevāhiṣṭhāya vāhiṣṭhābhyām vāhiṣṭhebhyaḥ
Ablativevāhiṣṭhāt vāhiṣṭhābhyām vāhiṣṭhebhyaḥ
Genitivevāhiṣṭhasya vāhiṣṭhayoḥ vāhiṣṭhānām
Locativevāhiṣṭhe vāhiṣṭhayoḥ vāhiṣṭheṣu

Compound vāhiṣṭha -

Adverb -vāhiṣṭham -vāhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria