Declension table of ?vāhi

Deva

MasculineSingularDualPlural
Nominativevāhiḥ vāhī vāhayaḥ
Vocativevāhe vāhī vāhayaḥ
Accusativevāhim vāhī vāhīn
Instrumentalvāhinā vāhibhyām vāhibhiḥ
Dativevāhaye vāhibhyām vāhibhyaḥ
Ablativevāheḥ vāhibhyām vāhibhyaḥ
Genitivevāheḥ vāhyoḥ vāhīnām
Locativevāhau vāhyoḥ vāhiṣu

Compound vāhi -

Adverb -vāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria