Declension table of ?vāhavāraṇa

Deva

MasculineSingularDualPlural
Nominativevāhavāraṇaḥ vāhavāraṇau vāhavāraṇāḥ
Vocativevāhavāraṇa vāhavāraṇau vāhavāraṇāḥ
Accusativevāhavāraṇam vāhavāraṇau vāhavāraṇān
Instrumentalvāhavāraṇena vāhavāraṇābhyām vāhavāraṇaiḥ vāhavāraṇebhiḥ
Dativevāhavāraṇāya vāhavāraṇābhyām vāhavāraṇebhyaḥ
Ablativevāhavāraṇāt vāhavāraṇābhyām vāhavāraṇebhyaḥ
Genitivevāhavāraṇasya vāhavāraṇayoḥ vāhavāraṇānām
Locativevāhavāraṇe vāhavāraṇayoḥ vāhavāraṇeṣu

Compound vāhavāraṇa -

Adverb -vāhavāraṇam -vāhavāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria