Declension table of ?vāhavāraṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhavāraṇaḥ | vāhavāraṇau | vāhavāraṇāḥ |
Vocative | vāhavāraṇa | vāhavāraṇau | vāhavāraṇāḥ |
Accusative | vāhavāraṇam | vāhavāraṇau | vāhavāraṇān |
Instrumental | vāhavāraṇena | vāhavāraṇābhyām | vāhavāraṇaiḥ |
Dative | vāhavāraṇāya | vāhavāraṇābhyām | vāhavāraṇebhyaḥ |
Ablative | vāhavāraṇāt | vāhavāraṇābhyām | vāhavāraṇebhyaḥ |
Genitive | vāhavāraṇasya | vāhavāraṇayoḥ | vāhavāraṇānām |
Locative | vāhavāraṇe | vāhavāraṇayoḥ | vāhavāraṇeṣu |