Declension table of ?vāhasā

Deva

FeminineSingularDualPlural
Nominativevāhasā vāhase vāhasāḥ
Vocativevāhase vāhase vāhasāḥ
Accusativevāhasām vāhase vāhasāḥ
Instrumentalvāhasayā vāhasābhyām vāhasābhiḥ
Dativevāhasāyai vāhasābhyām vāhasābhyaḥ
Ablativevāhasāyāḥ vāhasābhyām vāhasābhyaḥ
Genitivevāhasāyāḥ vāhasayoḥ vāhasānām
Locativevāhasāyām vāhasayoḥ vāhasāsu

Adverb -vāhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria