Declension table of ?vāhanikā

Deva

FeminineSingularDualPlural
Nominativevāhanikā vāhanike vāhanikāḥ
Vocativevāhanike vāhanike vāhanikāḥ
Accusativevāhanikām vāhanike vāhanikāḥ
Instrumentalvāhanikayā vāhanikābhyām vāhanikābhiḥ
Dativevāhanikāyai vāhanikābhyām vāhanikābhyaḥ
Ablativevāhanikāyāḥ vāhanikābhyām vāhanikābhyaḥ
Genitivevāhanikāyāḥ vāhanikayoḥ vāhanikānām
Locativevāhanikāyām vāhanikayoḥ vāhanikāsu

Adverb -vāhanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria