Declension table of vāhanika

Deva

MasculineSingularDualPlural
Nominativevāhanikaḥ vāhanikau vāhanikāḥ
Vocativevāhanika vāhanikau vāhanikāḥ
Accusativevāhanikam vāhanikau vāhanikān
Instrumentalvāhanikena vāhanikābhyām vāhanikaiḥ vāhanikebhiḥ
Dativevāhanikāya vāhanikābhyām vāhanikebhyaḥ
Ablativevāhanikāt vāhanikābhyām vāhanikebhyaḥ
Genitivevāhanikasya vāhanikayoḥ vāhanikānām
Locativevāhanike vāhanikayoḥ vāhanikeṣu

Compound vāhanika -

Adverb -vāhanikam -vāhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria