Declension table of ?vāhanīya

Deva

MasculineSingularDualPlural
Nominativevāhanīyaḥ vāhanīyau vāhanīyāḥ
Vocativevāhanīya vāhanīyau vāhanīyāḥ
Accusativevāhanīyam vāhanīyau vāhanīyān
Instrumentalvāhanīyena vāhanīyābhyām vāhanīyaiḥ vāhanīyebhiḥ
Dativevāhanīyāya vāhanīyābhyām vāhanīyebhyaḥ
Ablativevāhanīyāt vāhanīyābhyām vāhanīyebhyaḥ
Genitivevāhanīyasya vāhanīyayoḥ vāhanīyānām
Locativevāhanīye vāhanīyayoḥ vāhanīyeṣu

Compound vāhanīya -

Adverb -vāhanīyam -vāhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria