Declension table of ?vāhanaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativevāhanaśreṣṭhaḥ vāhanaśreṣṭhau vāhanaśreṣṭhāḥ
Vocativevāhanaśreṣṭha vāhanaśreṣṭhau vāhanaśreṣṭhāḥ
Accusativevāhanaśreṣṭham vāhanaśreṣṭhau vāhanaśreṣṭhān
Instrumentalvāhanaśreṣṭhena vāhanaśreṣṭhābhyām vāhanaśreṣṭhaiḥ
Dativevāhanaśreṣṭhāya vāhanaśreṣṭhābhyām vāhanaśreṣṭhebhyaḥ
Ablativevāhanaśreṣṭhāt vāhanaśreṣṭhābhyām vāhanaśreṣṭhebhyaḥ
Genitivevāhanaśreṣṭhasya vāhanaśreṣṭhayoḥ vāhanaśreṣṭhānām
Locativevāhanaśreṣṭhe vāhanaśreṣṭhayoḥ vāhanaśreṣṭheṣu

Compound vāhanaśreṣṭha -

Adverb -vāhanaśreṣṭham -vāhanaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria