Declension table of ?vāhanatā

Deva

FeminineSingularDualPlural
Nominativevāhanatā vāhanate vāhanatāḥ
Vocativevāhanate vāhanate vāhanatāḥ
Accusativevāhanatām vāhanate vāhanatāḥ
Instrumentalvāhanatayā vāhanatābhyām vāhanatābhiḥ
Dativevāhanatāyai vāhanatābhyām vāhanatābhyaḥ
Ablativevāhanatāyāḥ vāhanatābhyām vāhanatābhyaḥ
Genitivevāhanatāyāḥ vāhanatayoḥ vāhanatānām
Locativevāhanatāyām vāhanatayoḥ vāhanatāsu

Adverb -vāhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria