Declension table of ?vāhanaprajñapti

Deva

FeminineSingularDualPlural
Nominativevāhanaprajñaptiḥ vāhanaprajñaptī vāhanaprajñaptayaḥ
Vocativevāhanaprajñapte vāhanaprajñaptī vāhanaprajñaptayaḥ
Accusativevāhanaprajñaptim vāhanaprajñaptī vāhanaprajñaptīḥ
Instrumentalvāhanaprajñaptyā vāhanaprajñaptibhyām vāhanaprajñaptibhiḥ
Dativevāhanaprajñaptyai vāhanaprajñaptaye vāhanaprajñaptibhyām vāhanaprajñaptibhyaḥ
Ablativevāhanaprajñaptyāḥ vāhanaprajñapteḥ vāhanaprajñaptibhyām vāhanaprajñaptibhyaḥ
Genitivevāhanaprajñaptyāḥ vāhanaprajñapteḥ vāhanaprajñaptyoḥ vāhanaprajñaptīnām
Locativevāhanaprajñaptyām vāhanaprajñaptau vāhanaprajñaptyoḥ vāhanaprajñaptiṣu

Compound vāhanaprajñapti -

Adverb -vāhanaprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria