Declension table of ?vāhanapa

Deva

MasculineSingularDualPlural
Nominativevāhanapaḥ vāhanapau vāhanapāḥ
Vocativevāhanapa vāhanapau vāhanapāḥ
Accusativevāhanapam vāhanapau vāhanapān
Instrumentalvāhanapena vāhanapābhyām vāhanapaiḥ vāhanapebhiḥ
Dativevāhanapāya vāhanapābhyām vāhanapebhyaḥ
Ablativevāhanapāt vāhanapābhyām vāhanapebhyaḥ
Genitivevāhanapasya vāhanapayoḥ vāhanapānām
Locativevāhanape vāhanapayoḥ vāhanapeṣu

Compound vāhanapa -

Adverb -vāhanapam -vāhanapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria