Declension table of vāhana

Deva

NeuterSingularDualPlural
Nominativevāhanam vāhane vāhanāni
Vocativevāhana vāhane vāhanāni
Accusativevāhanam vāhane vāhanāni
Instrumentalvāhanena vāhanābhyām vāhanaiḥ
Dativevāhanāya vāhanābhyām vāhanebhyaḥ
Ablativevāhanāt vāhanābhyām vāhanebhyaḥ
Genitivevāhanasya vāhanayoḥ vāhanānām
Locativevāhane vāhanayoḥ vāhaneṣu

Compound vāhana -

Adverb -vāhanam -vāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria