Declension table of vāhana

Deva

MasculineSingularDualPlural
Nominativevāhanaḥ vāhanau vāhanāḥ
Vocativevāhana vāhanau vāhanāḥ
Accusativevāhanam vāhanau vāhanān
Instrumentalvāhanena vāhanābhyām vāhanaiḥ vāhanebhiḥ
Dativevāhanāya vāhanābhyām vāhanebhyaḥ
Ablativevāhanāt vāhanābhyām vāhanebhyaḥ
Genitivevāhanasya vāhanayoḥ vāhanānām
Locativevāhane vāhanayoḥ vāhaneṣu

Compound vāhana -

Adverb -vāhanam -vāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria