Declension table of ?vāhakatva

Deva

NeuterSingularDualPlural
Nominativevāhakatvam vāhakatve vāhakatvāni
Vocativevāhakatva vāhakatve vāhakatvāni
Accusativevāhakatvam vāhakatve vāhakatvāni
Instrumentalvāhakatvena vāhakatvābhyām vāhakatvaiḥ
Dativevāhakatvāya vāhakatvābhyām vāhakatvebhyaḥ
Ablativevāhakatvāt vāhakatvābhyām vāhakatvebhyaḥ
Genitivevāhakatvasya vāhakatvayoḥ vāhakatvānām
Locativevāhakatve vāhakatvayoḥ vāhakatveṣu

Compound vāhakatva -

Adverb -vāhakatvam -vāhakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria