Declension table of ?vāhadviṣat

Deva

MasculineSingularDualPlural
Nominativevāhadviṣan vāhadviṣantau vāhadviṣantaḥ
Vocativevāhadviṣan vāhadviṣantau vāhadviṣantaḥ
Accusativevāhadviṣantam vāhadviṣantau vāhadviṣataḥ
Instrumentalvāhadviṣatā vāhadviṣadbhyām vāhadviṣadbhiḥ
Dativevāhadviṣate vāhadviṣadbhyām vāhadviṣadbhyaḥ
Ablativevāhadviṣataḥ vāhadviṣadbhyām vāhadviṣadbhyaḥ
Genitivevāhadviṣataḥ vāhadviṣatoḥ vāhadviṣatām
Locativevāhadviṣati vāhadviṣatoḥ vāhadviṣatsu

Compound vāhadviṣat -

Adverb -vāhadviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria