Declension table of ?vāhāvalī

Deva

FeminineSingularDualPlural
Nominativevāhāvalī vāhāvalyau vāhāvalyaḥ
Vocativevāhāvali vāhāvalyau vāhāvalyaḥ
Accusativevāhāvalīm vāhāvalyau vāhāvalīḥ
Instrumentalvāhāvalyā vāhāvalībhyām vāhāvalībhiḥ
Dativevāhāvalyai vāhāvalībhyām vāhāvalībhyaḥ
Ablativevāhāvalyāḥ vāhāvalībhyām vāhāvalībhyaḥ
Genitivevāhāvalyāḥ vāhāvalyoḥ vāhāvalīnām
Locativevāhāvalyām vāhāvalyoḥ vāhāvalīṣu

Compound vāhāvali - vāhāvalī -

Adverb -vāhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria