Declension table of vāha

Deva

MasculineSingularDualPlural
Nominativevāhaḥ vāhau vāhāḥ
Vocativevāha vāhau vāhāḥ
Accusativevāham vāhau vāhān
Instrumentalvāhena vāhābhyām vāhaiḥ
Dativevāhāya vāhābhyām vāhebhyaḥ
Ablativevāhāt vāhābhyām vāhebhyaḥ
Genitivevāhasya vāhayoḥ vāhānām
Locativevāhe vāhayoḥ vāheṣu

Compound vāha -

Adverb -vāham -vāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria