Declension table of ?vāgyuddha

Deva

NeuterSingularDualPlural
Nominativevāgyuddham vāgyuddhe vāgyuddhāni
Vocativevāgyuddha vāgyuddhe vāgyuddhāni
Accusativevāgyuddham vāgyuddhe vāgyuddhāni
Instrumentalvāgyuddhena vāgyuddhābhyām vāgyuddhaiḥ
Dativevāgyuddhāya vāgyuddhābhyām vāgyuddhebhyaḥ
Ablativevāgyuddhāt vāgyuddhābhyām vāgyuddhebhyaḥ
Genitivevāgyuddhasya vāgyuddhayoḥ vāgyuddhānām
Locativevāgyuddhe vāgyuddhayoḥ vāgyuddheṣu

Compound vāgyuddha -

Adverb -vāgyuddham -vāgyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria