Declension table of vāgyoga

Deva

MasculineSingularDualPlural
Nominativevāgyogaḥ vāgyogau vāgyogāḥ
Vocativevāgyoga vāgyogau vāgyogāḥ
Accusativevāgyogam vāgyogau vāgyogān
Instrumentalvāgyogena vāgyogābhyām vāgyogaiḥ vāgyogebhiḥ
Dativevāgyogāya vāgyogābhyām vāgyogebhyaḥ
Ablativevāgyogāt vāgyogābhyām vāgyogebhyaḥ
Genitivevāgyogasya vāgyogayoḥ vāgyogānām
Locativevāgyoge vāgyogayoḥ vāgyogeṣu

Compound vāgyoga -

Adverb -vāgyogam -vāgyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria