Declension table of ?vāgyamana

Deva

NeuterSingularDualPlural
Nominativevāgyamanam vāgyamane vāgyamanāni
Vocativevāgyamana vāgyamane vāgyamanāni
Accusativevāgyamanam vāgyamane vāgyamanāni
Instrumentalvāgyamanena vāgyamanābhyām vāgyamanaiḥ
Dativevāgyamanāya vāgyamanābhyām vāgyamanebhyaḥ
Ablativevāgyamanāt vāgyamanābhyām vāgyamanebhyaḥ
Genitivevāgyamanasya vāgyamanayoḥ vāgyamanānām
Locativevāgyamane vāgyamanayoḥ vāgyamaneṣu

Compound vāgyamana -

Adverb -vāgyamanam -vāgyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria