Declension table of ?vāgyāmā

Deva

FeminineSingularDualPlural
Nominativevāgyāmā vāgyāme vāgyāmāḥ
Vocativevāgyāme vāgyāme vāgyāmāḥ
Accusativevāgyāmām vāgyāme vāgyāmāḥ
Instrumentalvāgyāmayā vāgyāmābhyām vāgyāmābhiḥ
Dativevāgyāmāyai vāgyāmābhyām vāgyāmābhyaḥ
Ablativevāgyāmāyāḥ vāgyāmābhyām vāgyāmābhyaḥ
Genitivevāgyāmāyāḥ vāgyāmayoḥ vāgyāmānām
Locativevāgyāmāyām vāgyāmayoḥ vāgyāmāsu

Adverb -vāgyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria