Declension table of ?vāgvistara

Deva

MasculineSingularDualPlural
Nominativevāgvistaraḥ vāgvistarau vāgvistarāḥ
Vocativevāgvistara vāgvistarau vāgvistarāḥ
Accusativevāgvistaram vāgvistarau vāgvistarān
Instrumentalvāgvistareṇa vāgvistarābhyām vāgvistaraiḥ vāgvistarebhiḥ
Dativevāgvistarāya vāgvistarābhyām vāgvistarebhyaḥ
Ablativevāgvistarāt vāgvistarābhyām vāgvistarebhyaḥ
Genitivevāgvistarasya vāgvistarayoḥ vāgvistarāṇām
Locativevāgvistare vāgvistarayoḥ vāgvistareṣu

Compound vāgvistara -

Adverb -vāgvistaram -vāgvistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria