Declension table of ?vāgvisarjana

Deva

NeuterSingularDualPlural
Nominativevāgvisarjanam vāgvisarjane vāgvisarjanāni
Vocativevāgvisarjana vāgvisarjane vāgvisarjanāni
Accusativevāgvisarjanam vāgvisarjane vāgvisarjanāni
Instrumentalvāgvisarjanena vāgvisarjanābhyām vāgvisarjanaiḥ
Dativevāgvisarjanāya vāgvisarjanābhyām vāgvisarjanebhyaḥ
Ablativevāgvisarjanāt vāgvisarjanābhyām vāgvisarjanebhyaḥ
Genitivevāgvisarjanasya vāgvisarjanayoḥ vāgvisarjanānām
Locativevāgvisarjane vāgvisarjanayoḥ vāgvisarjaneṣu

Compound vāgvisarjana -

Adverb -vāgvisarjanam -vāgvisarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria