Declension table of ?vāgvisarga

Deva

MasculineSingularDualPlural
Nominativevāgvisargaḥ vāgvisargau vāgvisargāḥ
Vocativevāgvisarga vāgvisargau vāgvisargāḥ
Accusativevāgvisargam vāgvisargau vāgvisargān
Instrumentalvāgvisargeṇa vāgvisargābhyām vāgvisargaiḥ vāgvisargebhiḥ
Dativevāgvisargāya vāgvisargābhyām vāgvisargebhyaḥ
Ablativevāgvisargāt vāgvisargābhyām vāgvisargebhyaḥ
Genitivevāgvisargasya vāgvisargayoḥ vāgvisargāṇām
Locativevāgvisarge vāgvisargayoḥ vāgvisargeṣu

Compound vāgvisarga -

Adverb -vāgvisargam -vāgvisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria