Declension table of ?vāgvirodha

Deva

MasculineSingularDualPlural
Nominativevāgvirodhaḥ vāgvirodhau vāgvirodhāḥ
Vocativevāgvirodha vāgvirodhau vāgvirodhāḥ
Accusativevāgvirodham vāgvirodhau vāgvirodhān
Instrumentalvāgvirodhena vāgvirodhābhyām vāgvirodhaiḥ vāgvirodhebhiḥ
Dativevāgvirodhāya vāgvirodhābhyām vāgvirodhebhyaḥ
Ablativevāgvirodhāt vāgvirodhābhyām vāgvirodhebhyaḥ
Genitivevāgvirodhasya vāgvirodhayoḥ vāgvirodhānām
Locativevāgvirodhe vāgvirodhayoḥ vāgvirodheṣu

Compound vāgvirodha -

Adverb -vāgvirodham -vāgvirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria