Declension table of ?vāgvipruṣa

Deva

NeuterSingularDualPlural
Nominativevāgvipruṣam vāgvipruṣe vāgvipruṣāṇi
Vocativevāgvipruṣa vāgvipruṣe vāgvipruṣāṇi
Accusativevāgvipruṣam vāgvipruṣe vāgvipruṣāṇi
Instrumentalvāgvipruṣeṇa vāgvipruṣābhyām vāgvipruṣaiḥ
Dativevāgvipruṣāya vāgvipruṣābhyām vāgvipruṣebhyaḥ
Ablativevāgvipruṣāt vāgvipruṣābhyām vāgvipruṣebhyaḥ
Genitivevāgvipruṣasya vāgvipruṣayoḥ vāgvipruṣāṇām
Locativevāgvipruṣe vāgvipruṣayoḥ vāgvipruṣeṣu

Compound vāgvipruṣa -

Adverb -vāgvipruṣam -vāgvipruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria