Declension table of ?vāgvinī

Deva

FeminineSingularDualPlural
Nominativevāgvinī vāgvinyau vāgvinyaḥ
Vocativevāgvini vāgvinyau vāgvinyaḥ
Accusativevāgvinīm vāgvinyau vāgvinīḥ
Instrumentalvāgvinyā vāgvinībhyām vāgvinībhiḥ
Dativevāgvinyai vāgvinībhyām vāgvinībhyaḥ
Ablativevāgvinyāḥ vāgvinībhyām vāgvinībhyaḥ
Genitivevāgvinyāḥ vāgvinyoḥ vāgvinīnām
Locativevāgvinyām vāgvinyoḥ vāgvinīṣu

Compound vāgvini - vāgvinī -

Adverb -vāgvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria