Declension table of ?vāgviniḥsṛtā

Deva

FeminineSingularDualPlural
Nominativevāgviniḥsṛtā vāgviniḥsṛte vāgviniḥsṛtāḥ
Vocativevāgviniḥsṛte vāgviniḥsṛte vāgviniḥsṛtāḥ
Accusativevāgviniḥsṛtām vāgviniḥsṛte vāgviniḥsṛtāḥ
Instrumentalvāgviniḥsṛtayā vāgviniḥsṛtābhyām vāgviniḥsṛtābhiḥ
Dativevāgviniḥsṛtāyai vāgviniḥsṛtābhyām vāgviniḥsṛtābhyaḥ
Ablativevāgviniḥsṛtāyāḥ vāgviniḥsṛtābhyām vāgviniḥsṛtābhyaḥ
Genitivevāgviniḥsṛtāyāḥ vāgviniḥsṛtayoḥ vāgviniḥsṛtānām
Locativevāgviniḥsṛtāyām vāgviniḥsṛtayoḥ vāgviniḥsṛtāsu

Adverb -vāgviniḥsṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria