Declension table of ?vāgviniḥsṛta

Deva

NeuterSingularDualPlural
Nominativevāgviniḥsṛtam vāgviniḥsṛte vāgviniḥsṛtāni
Vocativevāgviniḥsṛta vāgviniḥsṛte vāgviniḥsṛtāni
Accusativevāgviniḥsṛtam vāgviniḥsṛte vāgviniḥsṛtāni
Instrumentalvāgviniḥsṛtena vāgviniḥsṛtābhyām vāgviniḥsṛtaiḥ
Dativevāgviniḥsṛtāya vāgviniḥsṛtābhyām vāgviniḥsṛtebhyaḥ
Ablativevāgviniḥsṛtāt vāgviniḥsṛtābhyām vāgviniḥsṛtebhyaḥ
Genitivevāgviniḥsṛtasya vāgviniḥsṛtayoḥ vāgviniḥsṛtānām
Locativevāgviniḥsṛte vāgviniḥsṛtayoḥ vāgviniḥsṛteṣu

Compound vāgviniḥsṛta -

Adverb -vāgviniḥsṛtam -vāgviniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria