Declension table of vāgvin

Deva

NeuterSingularDualPlural
Nominativevāgvi vāgvinī vāgvīni
Vocativevāgvin vāgvi vāgvinī vāgvīni
Accusativevāgvi vāgvinī vāgvīni
Instrumentalvāgvinā vāgvibhyām vāgvibhiḥ
Dativevāgvine vāgvibhyām vāgvibhyaḥ
Ablativevāgvinaḥ vāgvibhyām vāgvibhyaḥ
Genitivevāgvinaḥ vāgvinoḥ vāgvinām
Locativevāgvini vāgvinoḥ vāgviṣu

Compound vāgvi -

Adverb -vāgvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria