Declension table of ?vāgvilāsa

Deva

MasculineSingularDualPlural
Nominativevāgvilāsaḥ vāgvilāsau vāgvilāsāḥ
Vocativevāgvilāsa vāgvilāsau vāgvilāsāḥ
Accusativevāgvilāsam vāgvilāsau vāgvilāsān
Instrumentalvāgvilāsena vāgvilāsābhyām vāgvilāsaiḥ vāgvilāsebhiḥ
Dativevāgvilāsāya vāgvilāsābhyām vāgvilāsebhyaḥ
Ablativevāgvilāsāt vāgvilāsābhyām vāgvilāsebhyaḥ
Genitivevāgvilāsasya vāgvilāsayoḥ vāgvilāsānām
Locativevāgvilāse vāgvilāsayoḥ vāgvilāseṣu

Compound vāgvilāsa -

Adverb -vāgvilāsam -vāgvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria