Declension table of ?vāgvīrya

Deva

NeuterSingularDualPlural
Nominativevāgvīryam vāgvīrye vāgvīryāṇi
Vocativevāgvīrya vāgvīrye vāgvīryāṇi
Accusativevāgvīryam vāgvīrye vāgvīryāṇi
Instrumentalvāgvīryeṇa vāgvīryābhyām vāgvīryaiḥ
Dativevāgvīryāya vāgvīryābhyām vāgvīryebhyaḥ
Ablativevāgvīryāt vāgvīryābhyām vāgvīryebhyaḥ
Genitivevāgvīryasya vāgvīryayoḥ vāgvīryāṇām
Locativevāgvīrye vāgvīryayoḥ vāgvīryeṣu

Compound vāgvīrya -

Adverb -vāgvīryam -vāgvīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria