Declension table of ?vāgvīṇa

Deva

MasculineSingularDualPlural
Nominativevāgvīṇaḥ vāgvīṇau vāgvīṇāḥ
Vocativevāgvīṇa vāgvīṇau vāgvīṇāḥ
Accusativevāgvīṇam vāgvīṇau vāgvīṇān
Instrumentalvāgvīṇena vāgvīṇābhyām vāgvīṇaiḥ vāgvīṇebhiḥ
Dativevāgvīṇāya vāgvīṇābhyām vāgvīṇebhyaḥ
Ablativevāgvīṇāt vāgvīṇābhyām vāgvīṇebhyaḥ
Genitivevāgvīṇasya vāgvīṇayoḥ vāgvīṇānām
Locativevāgvīṇe vāgvīṇayoḥ vāgvīṇeṣu

Compound vāgvīṇa -

Adverb -vāgvīṇam -vāgvīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria