Declension table of ?vāgvidheyā

Deva

FeminineSingularDualPlural
Nominativevāgvidheyā vāgvidheye vāgvidheyāḥ
Vocativevāgvidheye vāgvidheye vāgvidheyāḥ
Accusativevāgvidheyām vāgvidheye vāgvidheyāḥ
Instrumentalvāgvidheyayā vāgvidheyābhyām vāgvidheyābhiḥ
Dativevāgvidheyāyai vāgvidheyābhyām vāgvidheyābhyaḥ
Ablativevāgvidheyāyāḥ vāgvidheyābhyām vāgvidheyābhyaḥ
Genitivevāgvidheyāyāḥ vāgvidheyayoḥ vāgvidheyānām
Locativevāgvidheyāyām vāgvidheyayoḥ vāgvidheyāsu

Adverb -vāgvidheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria