Declension table of ?vāgvidheya

Deva

NeuterSingularDualPlural
Nominativevāgvidheyam vāgvidheye vāgvidheyāni
Vocativevāgvidheya vāgvidheye vāgvidheyāni
Accusativevāgvidheyam vāgvidheye vāgvidheyāni
Instrumentalvāgvidheyena vāgvidheyābhyām vāgvidheyaiḥ
Dativevāgvidheyāya vāgvidheyābhyām vāgvidheyebhyaḥ
Ablativevāgvidheyāt vāgvidheyābhyām vāgvidheyebhyaḥ
Genitivevāgvidheyasya vāgvidheyayoḥ vāgvidheyānām
Locativevāgvidheye vāgvidheyayoḥ vāgvidheyeṣu

Compound vāgvidheya -

Adverb -vāgvidheyam -vāgvidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria