Declension table of ?vāgvidheya

Deva

MasculineSingularDualPlural
Nominativevāgvidheyaḥ vāgvidheyau vāgvidheyāḥ
Vocativevāgvidheya vāgvidheyau vāgvidheyāḥ
Accusativevāgvidheyam vāgvidheyau vāgvidheyān
Instrumentalvāgvidheyena vāgvidheyābhyām vāgvidheyaiḥ vāgvidheyebhiḥ
Dativevāgvidheyāya vāgvidheyābhyām vāgvidheyebhyaḥ
Ablativevāgvidheyāt vāgvidheyābhyām vāgvidheyebhyaḥ
Genitivevāgvidheyasya vāgvidheyayoḥ vāgvidheyānām
Locativevāgvidheye vāgvidheyayoḥ vāgvidheyeṣu

Compound vāgvidheya -

Adverb -vāgvidheyam -vāgvidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria