Declension table of ?vāgvidagdhā

Deva

FeminineSingularDualPlural
Nominativevāgvidagdhā vāgvidagdhe vāgvidagdhāḥ
Vocativevāgvidagdhe vāgvidagdhe vāgvidagdhāḥ
Accusativevāgvidagdhām vāgvidagdhe vāgvidagdhāḥ
Instrumentalvāgvidagdhayā vāgvidagdhābhyām vāgvidagdhābhiḥ
Dativevāgvidagdhāyai vāgvidagdhābhyām vāgvidagdhābhyaḥ
Ablativevāgvidagdhāyāḥ vāgvidagdhābhyām vāgvidagdhābhyaḥ
Genitivevāgvidagdhāyāḥ vāgvidagdhayoḥ vāgvidagdhānām
Locativevāgvidagdhāyām vāgvidagdhayoḥ vāgvidagdhāsu

Adverb -vāgvidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria