Declension table of ?vāgvidagdha

Deva

NeuterSingularDualPlural
Nominativevāgvidagdham vāgvidagdhe vāgvidagdhāni
Vocativevāgvidagdha vāgvidagdhe vāgvidagdhāni
Accusativevāgvidagdham vāgvidagdhe vāgvidagdhāni
Instrumentalvāgvidagdhena vāgvidagdhābhyām vāgvidagdhaiḥ
Dativevāgvidagdhāya vāgvidagdhābhyām vāgvidagdhebhyaḥ
Ablativevāgvidagdhāt vāgvidagdhābhyām vāgvidagdhebhyaḥ
Genitivevāgvidagdhasya vāgvidagdhayoḥ vāgvidagdhānām
Locativevāgvidagdhe vāgvidagdhayoḥ vāgvidagdheṣu

Compound vāgvidagdha -

Adverb -vāgvidagdham -vāgvidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria