Declension table of ?vāgvidagdha

Deva

MasculineSingularDualPlural
Nominativevāgvidagdhaḥ vāgvidagdhau vāgvidagdhāḥ
Vocativevāgvidagdha vāgvidagdhau vāgvidagdhāḥ
Accusativevāgvidagdham vāgvidagdhau vāgvidagdhān
Instrumentalvāgvidagdhena vāgvidagdhābhyām vāgvidagdhaiḥ vāgvidagdhebhiḥ
Dativevāgvidagdhāya vāgvidagdhābhyām vāgvidagdhebhyaḥ
Ablativevāgvidagdhāt vāgvidagdhābhyām vāgvidagdhebhyaḥ
Genitivevāgvidagdhasya vāgvidagdhayoḥ vāgvidagdhānām
Locativevāgvidagdhe vāgvidagdhayoḥ vāgvidagdheṣu

Compound vāgvidagdha -

Adverb -vāgvidagdham -vāgvidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria